Friday, May 20, 2011

गायत्री मन्त्र : 'Gayatri Mantra'




ओ३म्‌ भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्‌ ॥

-यजु. ३६.३



अर्थ -

हे मनुष्यो ! जैसे हम लोग



भूः- कर्मकाण्ड की विद्या,



भुवः- उपासना काण्ड की विद्या और,



स्वः- ज्ञानकाण्ड की विद्या को संग्रहपूर्वक पढ़के,



यः- जो,



नः- हमारी,



धियः- धारणावती बुद्धियों को,



प्रचोदयात्‌- प्रेरणा करे उस,



देवस्य- कामना के योग्य,



सवितुः- समस्त ऐश्वर्य के देनेवाले परमेश्वर के,



तत्‌- उस इन्द्रियों से न ग्रहण करने योग्य परोक्ष,



वरेण्यम्‌- स्वीकार करने योग्य,



भर्गः- सब दुःखों के नाशक तेजः स्वरूप का,



धीमहि- ध्यान करें वैसे तुम लोग भी इसका ध्यान करो।



-( स्वामी दयानन्द सरस्वती जी के वेदभाष्य स)



Source: http://www.aryasamaj.org/newsite/node/1172



SCIENCE AND BENEFITS OF GAYATRI MANTRA



* Sun (Savita) is the power center of Gayatri mantra.



What is Savita? What is PRAN?



* One atom of Pran is capable of holding 4845 tons of weight.

According to Prof. Alishagrgy, Pran travels 4,000 to 80,000 billion miles per second.



* Transmission of Pran by Gayatri



Three functions of Pran

It has 3 main colors - Red, Yellow, and Blue. Four additional colors: purple, sky, orange, and green.

Seven planets and seven colors

Relationship of physical body and colors.



* Recitation of Gayatri Mantra attracts only PRAN and in the largest amounts



* Establishes a link between yourself and the power that governs the whole universe.



* Works at a high potency injection.



* Awakening of 24 energy centers, producing 24 benefits.



* True Kundalini Power (serpent power) awakened.



* Speciality: Charges brain beyond 17%.



* Mind antenna picks up highest level of thinking from the reservor in subtle world.



* It is scientific, practical, and antibiotic in nature.



* It is the most powerfull spiritual technology.



* Minimum efforts, maximum benefits.



* Kills three miseries: Stress, addictions, and self-centeredness. Produces four properties: financial, physical, mental, and spiritual.



* When Gayatrii comes in life person thinks divine, acts divine and behaves divine.



* All Vedic scriptures of India are simply interpretation of this Crown Mantra.



* Smallest scripture of the world.



* It is "One in all,all in one".



* It is also called "Guru Mantra".



* Divine sonic tool which holds the keys to all crisis in life.

Friday, January 14, 2011

आदित्य मन्त्र:: आदित्य मन्त्र:

आदित्य मन्त्र:: आदित्य मन्त्र:: "प्रात: स्मरण मन्त्र: प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम रूपं हि मण्डल मृचोsथ तनुर्यजूंषि | सामानि यस्य किरणा: प्रभवादि हेतुं ब्रम्हाहरात..."

आदित्य मन्त्र:


प्रात: स्मरण मन्त्र:

प्रात: स्मरामि खलु तत्सवितुर्वरेण्यम रूपं हि मण्डल मृचोsथ तनुर्यजूंषि |

सामानि यस्य किरणा: प्रभवादि हेतुं ब्रम्हाहरात्मकमलक्ष्यमचिन्त्यरूपम || १

प्रातर्नमामी तरणिम तनुवांगमनोभिर्ब्रम्होंद्रपूर्वक-सुरैर्नुतमर्चितं च |

वृष्टि-प्रमोचनविनी-गृहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च || २

प्रातर्भजामी सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च |

तं सर्वलोककल्नात्मककालमूर्ती गोकंठबंधन विमोचनमादीदेवम || ३


सूर्य आवाहनं मन्त्र:


त्वं भानो जगतचक्षु स्तवमात्मा सर्वदेहिनाम |

त्वं योनी: सर्वभूतानाम त्वमाचार: क्रियावताम ||

त्वं गति: सर्व सांख्यानाम योगिनां त्वं परायणं |

अनावृतार्गलाद्वारं त्वं गतिस्त्वं मुमुक्षतां ||

त्वया संघार्यते लोकस्त्वाया लोक: प्रकाश्यते |

त्वया पवित्री क्रियते निर्वयाजं पाल्यते त्वया ||

मनुणाम मनुपुत्राणाम जगतो.मानवस्य च |

मनवन्ताराणाम सर्वेषमीश्वर णाम त्वमीश्वर: ||

ज्योतिर्षी त्वयि सर्वाणी त्वं सर्व ज्योतिषाम पति: |

त्वयि सत्यम च सत्त्वं च सर्वे भावा च सात्त्विका: ||

आवाह्येतम द्विभुजं दिनेशं सप्ताश्ववाहं द्युमणिम गृहेषम |

सिन्दुर्वर्णप्रतिमावभासं भजामि सूर्य: कुलवृद्धिहेतो: ||

इति सूर्यावाहनं स्तोत्र: |


सूर्यार्घ्य मंत्र:


एही सूर्य ! सहस्त्रांशो ! तेजोराशे ! जगत्पते !

अनुकम्पय मां भक्त्या गृहाणार्घ्य नमोsस्तू ते ||

तापत्रयहरं दिव्यं परमानन्दलक्षणम |

तापत्रयविमोक्षाय तवार्घ्य कल्पयाम्यहम ||

नमो भगवते तुभ्यं नमस्ते जातवेद्से |

दत्तमर्घ्य मया भानो ! त्वं गृहाण नमोsस्तू ते ||

अर्घ्यं गृहाण देवेश गंधपुष्पाक्षतै: सह |

करुणाम कुरु मे देव गृहाणार्घ्य नमोsस्तू ते ||

नमोsस्तू सूर्याय सहस्त्रभानवे

नमोsस्तू वैश्वानर-जातवेदस |

त्वमेव चार्घ्य प्रतिगृहण देव !

देवाधिदेवाय नमो नमस्ते ||


सूर्य नमस्कार:


ॐ यो देवेभ्यsआतपति यो देवानामपुरोहित: | पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राम्ह्ये || १

नमो धर्म-विधात्रे हि नम: कर्मसु साक्षीने | नम: प्रत्यक्षदेवाय भास्कराय नमो नम: || २

एकचक्रो रथो यस्य दिव्य: कनकभूषित: | सा मे भवतु सुप्रीत: पद्महस्तो दिवाकर: || ३

नम: सूर्याय नित्याय रवयेSर्काय भानवे | भास्कराय मतंगाय मार्तंडाय विवस्वते || ४

विष्णवे ब्रम्हणे नित्यं त्रयंबकाय तथात्मने | नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये || ५

हिताय सर्वभूतानाम शिवायार्तिहराय च | नम: पद्मप्रबोधाय नमो वेदादिमूर्तये || ६

काधिजाय नमस्तुभ्यं नमस्तारासुताय च | भीमजाय नमस्तुभ्यं पावकाय च वै नम: || ७

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम | तमोSरिम सर्वपापघ्नं प्रणतोस्मि दिवाकरं || ८

ॐ मित्राय नम:| ॐ रवये नम:|

ॐ सूर्याय नम:| ॐ भानवे नम:|

ॐ खगाय नम:| ॐ पूष्णे नम:|

ॐ हिरण्यगर्भाय नम:| ॐ मरीचये नम:|

ॐ आदित्याय नम:| ॐ सवित्रे नम:|

ॐ अर्काय नम:| ॐ भास्कराय नम:||


आदित्य-ह्रदय-स्तोत्र:


ॐ अस्य आदित्यह्रदयस्तोत्रस्यागस्त्य ऋषि: अनुष्टुप छन्द:,

आदित्यह्रदयभूतो भगवान ब्रम्हा देवता निरस्ताशेषविघ्नतया

ब्रम्हविद्यासिद्धौ सर्वत्र जयसिद्धौ छ विनियोग: |

ॐ भूर्भुव:स्व: तत्सवितुर्वरेण्यम भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात ॐ ||

ततो युद्धपरिश्रान्तं समरे चिन्तया स्तिथम | रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम || १||

देवतैश्च समागम्य दृष्टुम्यागतो रणम | उप्गम्याब्रवीद राममगस्तस्यो भगवांस्तदा || २ ||

राम राम महाबाहो श्र णु गुह्यं सनातनम | येन सर्वानरीन वत्स समरे विजयिष्यसे || ३ ||

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम | जयावहं जपं नित्यमक्षयं परमं शिवम् || ४ ||

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम | चिंताशोकप्रशमन-मायुर्वर्धन-मुत्तमम || ५ ||

रश्मिमन्तम समुद्यन्तं देवासुरनमस्कृतम | पूज्यस्य विवस्वनतं भास्करं भुवनेश्वरम || 6 ||

सर्वदेवात्मको ह्योष तेजस्वी रश्मिभावन: | एष देवासुरगणामलोकान पाति गभस्तभि || ७ ||

एष ब्रम्हा च विष्णुश्च शिव: स्कन्द: प्रजापति: | महेन्द्रो धनद: कालो यम: सोमो ह्यापां पति: || ८ ||

पितरो वसव: साध्या अश्विनो मरुतो मनु: | वायुर्वहनि: प्रजा: प्राण ऋतूकर्ता प्रभाकर: || ९ ||

आदित्य: सविता सूर्य: खग: पूषा गभस्तीमान | सुवर्णसदृशो भानुहिरण्यरेता दिवाकर: || १० ||

हरिदश्व: सहस्त्रार्ची: सप्त सप्तिर्मरिचिमान | तिमीरोन्मथन: शम्भू स्त्वष्टा मार्तण्डकोंsशुमान || ११ ||

हिरण्यगर्भ: शिशिर स्तपनोsहस्करो रवि: | अग्निगर्भोsदिते: पुत्र: शंख: शिशिरनाशन: || १२ ||

व्योमनाथस्तमोभेदी ऋग्यजू: सामपारग: | घनवृष्टिरपां मित्रे विन्ध्यवीथीप्लवंगम: || १३ ||

आतपी मण्डली मृत्यु: पिंगल: सर्वतापन: | कविर्विश्वो महातेजा रक्त: सर्वभवोदभव: || १४ ||

नक्षत्रगृहताराणामधिपो विश्वभावन: | तेजसामपि तेजस्वी द्वादाशात्मन नमोsस्तू ते || १५ ||

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: | ज्योतिर्गणानां पतये दिनाधिपतये नम: || १६ ||

जयाय जयभद्राय हर्यश्वाय नमो नम: | नमो नम: सहस्त्रांशो आदित्याय नमो नम: || १७ ||

नम: उग्राय वीराय सारंगाय नमो नम: | नम: पद्म प्रबोधाय प्रचंडाय नमोsस्तू ते || १८ ||

ब्रम्होशानाच्युतेशाय सूरायादित्यवर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नम: || १९ ||

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने | कृतघ्नाघ्नाय देवाय ज्योतिषां पतये नम: || २० ||

तप्तचामीकराभाय हरये विश्वकर्मणे | नमस्त्मोsभिनिघ्नाय रुचये लोक साक्षीणे || २१ ||

नाशयत्येष वै भूतं तमेष सृजति प्रभु: | पायत्येष तपत्येष वर्षत्येष गभस्तिभि: || २२ ||

एष सुप्तेषु जगर्ति भूतेषु परिनिष्ठित: | एष चैवाग्नीहोत्रं च फलं चैवाग्नीहोत्रीणाम || २३ ||

देवाश्च कृतवश्चैव क्रतुनां फलमेव च | यानी कृत्यानि लोकेषु सर्वेषु परमप्रभु: || २४ ||

एनमापत्सु कृच्छेशु कान्तारेषु भयेषु च | कीर्तयन पुरुष: कश्चिन्नावसीदति राघव || २६ ||

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम | एतत्रिगुणितं जपत्वा युद्धेषु विजयिष्यति || २६ ||

अस्मिन क्षणे महाबाहो रावणं त्वं जहिष्यसि | एवमुक्त्वा ततोsगस्त्यो जगाम स यथागतम २७ ||

एतच्छुत्वा महातेजा नष्टशोकोsभवत तदा | धारयामास सुप्रीतो राघव: प्रयतात्मवान || २८ ||

आदित्यं प्रेक्ष्य जपत्वेदं परं हर्षमवाप्त्वान } त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान || २९ ||

रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत | सर्वयत्नेन महता वृतस्तस्य वधेsभवत || ३० ||

अथ रविरववदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: |

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्तवरेति || ३१ ||


क्षमापन:


उपसन्न्स्य दीनस्य प्रायश्चित कृतान्जले |शरणम् च प्रपन्नस्य कुरुष्वाद्य दयां प्रभो ||

परत्र भयभीतस्य भग्नखंडव्रतस्य च | कुरु प्रसादं सम्पूर्ण व्रतं सम्पूर्णमस्तु में ||

यज्ञच्छीद्रम तपश्चछिद्रं यच्छीद्रम पूजने मम | तत्सर्वमच्छीद्रम भास्कराय प्रसादत: ||